C 30-4 Kulārṇavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 30/4
Title: Kulārṇavatantra
Dimensions: 29.3 x 11.2 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: Kesar 285
Remarks:
Reel No. C 30-4 Inventory No. 36742
Reel No.: C 30/4
Title Kulārṇavatantra
Subject Tantra
Language Sanskrit
Text Features
Manuscript Details
Script Devanagari
Material paper
State complete
Size 29.3 x 11.6 cm
Folios 18
Lines per Folio 7
Foliation figures in the lower right-hand margin on the verso
Place of Deposit Kaisher Library
Accession No. 285
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śrīgurave ||
guruṃ gaṇapatiṃ durgāṃ vadukaṃ (!) śivam acyutaṃ ||
brahmāṇaṃ girijāṃ lakṣmīṃ vāṇīṃ vaṃde vibhūtaye ||
anādyāyārivalādyāya mānine gatamāyine ||
arūpāya svarūpāya śivāya gurave namaḥ ||
parāyāsādamaṃtrāya saccidānaṃdacetase ||
agnisomasvarūpāya tryambakāya namo namaḥ ||
śrī umovāca ||
bhagavaṃ devadeveśa pañcakṛtyavidhāyakaḥ ||
sarvadā bhaktisulabhaśaraṇāgatavacchalaḥ ||
kuleśa parameśāna karuṇāmṛtavāridheḥ ||
asāre ghorasaṃsāre sarvvaduḥkhamalīmasāḥ ||(fol. 1v1–5)
End
kulajñe śuddhavikhyāte jñānatattvād anūttamaṃ ||
kulaśāstrāṇi sarvvāṇi mayaivoktāni pārvvati ||
pramāṇāni na saṃdeho na haṃtavyāni hetubhiḥ ||
devatābhyaḥ pitṛbhyaś ca madhuvātā ṛtāyate ||
svādiṣṭoyam adiṣṭaś ca kṣīraṃ sarppimadhūdakaṃ ||
hiraṇyapātraṃ svāditvā cāvadhnaṃ puruṣaṃ paśuṃ ||
sadyo dīkṣayate tyādyāḥ pramāṇaṃ śruyatāṃ priye ||
iti te kathitaṃ kiñcit kulamāhātmyam ambike ||
samāsena maheśāni kiṃ bhūyaḥ śrotum icchasi || 138 || (fol. 18r2–6)
Colophon
iti śrīkulārṇave mahārahasyataṃtre sarvvāgamottame sapādalakṣagraṇṭhe (!) paṃcamakhaṇḍe śrīkulamāhātmye kathanaṃ nāma dvitīyollāsaḥ || 138 ||
śubham || bhūyāt || śrīrāmacandraśarṇaḥ || śrīrāmaḥ || rāmaḥ || (fol. 18r6–7)
Microfilm Details
Reel No. C 30/4
Date of Filming 31-12-1975
Exposures 22
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 16-05-2007
Bibliography